Header Ads


★★श्री राधा रानी कृपा-कटाक्ष समूह में आप भक्तो आपका स्वागत ...... सभी देश वासिओ को होली की बहुत बहुत शुभकामनाए


श्रीशिवदत्तमिश्रशास्त्रिसंस्कृतं

आदिशम्भु-स्वरूप-मुनिवर-चन्द्रशीश-जटाधरं 
मुण्डमाल-विशाललोचन-वाहनं वृषभध्वजम् । 
नागचन्द्र-त्रिशूलडमरू भस्म-अङ्गविभूषणं 
श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ १॥ 

गङ्गसङग-उमाङ्गवामे-कामदेव-सुसेवितं 
नादबिन्दुज-योगसाधन-पञ्चवक्तत्रिलोचनम् । 
इन्दु-बिन्दुविराज-शशिधर-शङ्करं सुरवन्दितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ २॥ 

ज्योतिलिङ्ग-स्फुलिङ्गफणिमणि-दिव्यदेवसुसेवितं 
मालतीसुर -पुष्पमाला -कञ्ज-धूप-निवेदितम् । 
अनलकुम्भ-सुकुम्भझलकत-कलशकञ्चनशोभितं 
श्रीनीलकण्ठहिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ३॥ 

मुकुटक्रीट-सुकनककुण्डलरञ्जितं मुनिमण्डितं 
हारमुक्ता-कनकसूत्रित-सुन्दरं सुविशेषितम् । 
गन्धमादन-शैल-आसन-दिव्यज्योतिप्रकाशनं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ ४॥

मेघडम्वरछत्रधारण-चरणकमल-विलासितं 
पुष्परथ-परमदनमूरति-गौरिसङ्गसदाशिवम् । 
क्षेत्रपाल-कपाल-भैरव-कुसुम-नवग्रहभूषितं 
श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ ५॥ 

त्रिपुरदैत्य-विनाशकारक-शङ्करं फलदायकं रावणाद्दशकमलमस्तक-पूजितं वरदायकम् । कोटिमन्मथमथन-विषधर-हारभूषण-भूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ६॥
 
मथितजलधिज-शेषविगलित-कालकूटविशोषणं ज्योतिविगलितदीपनयन-त्रिनेत्रशम्भु-सुरेश्वरम् । महादेवसुदेव-सुरपतिसेव्य-देवविश्वम्भरं 
श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ७॥
 
रुद्ररूपभयङ्करं कृतभूरिपान-हलाहलं 
गगनवेधित-विश्वमूल-त्रिशूलकरधर-शङ्करम् । 
कामकुञ्जर-मानमर्दन-महाकाल-विश्वेश्वरं 
श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वेनाथविश्वेश्वरम् ॥ ८॥

 ऋतुवसन्तविलास-चहुँदिशि दीप्यते फलदायकं दिव्यकाशिकधामवासी-मनुजमङ्गलदायकम् । अम्बिकातट-वैद्यनाथं शैलशिखरमहेश्वरं 
श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ९॥ 

शिवस्तोत्र-प्रतिदिन-ध्यानधर-आनन्दमय-प्रतिपादितं 
धन-धान्य-सम्पति-गृहविलासित-विश्वनाथ-प्रसादजम् । 
हर-धाम-चिरगण-सङ्गशोभित-भक्तवर-प्रियमण्डितं आनन्दवन-आनन्दछवि-आनन्द-कन्द-विभूषितम् ॥ १०॥

इति श्रीशिवदत्तमिश्रशास्त्रिसंस्कृतं 
  विश्वनाथाष्टकस्तोत्रं सम्पूर्णम् ।

कोई टिप्पणी नहीं

SHRI GAURAV KRISHAN GOSWAMMI AND CHINMAYANAND BAPU JI. Blogger द्वारा संचालित.